वांछित मन्त्र चुनें

इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् । वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो॑ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ॥

अंग्रेज़ी लिप्यंतरण

idaṁ śreṣṭhaṁ jyotiṣāṁ jyotir uttamaṁ viśvajid dhanajid ucyate bṛhat | viśvabhrāḍ bhrājo mahi sūryo dṛśa uru paprathe saha ojo acyutam ||

पद पाठ

इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योतिः॑ । उ॒त्ऽत॒मम् । वि॒श्व॒ऽजित् । ध॒न॒ऽजित् । उ॒च्य॒ते॒ । बृ॒हत् । वि॒श्व॒ऽभ्राट् । भ्रा॒जः । महि॑ । सूर्यः॑ । दृ॒शे । उ॒रु । प॒प्र॒थे॒ । सहः॑ । ओजः॑ । अच्यु॑तम् ॥ १०.१७०.३

ऋग्वेद » मण्डल:10» सूक्त:170» मन्त्र:3 | अष्टक:8» अध्याय:8» वर्ग:28» मन्त्र:3 | मण्डल:10» अनुवाक:12» मन्त्र:3


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्योतिषाम्) ज्योतियों की, (ज्योतिः) ज्योति (इदम्-उत्तमं श्रेष्ठम्) यह ऊपर गई हुई श्रेष्ठ-अविनश्वर (बृहत्-उच्यते) महत्त्वपूर्ण कही जाती है। (विश्वभ्राट्) विश्व को प्रकाश देनेवाला (भ्राजः) स्वयं प्रकाशमान (महि सूर्यः) महान् सूर्य है (दृशे) विश्व को दिखाने के लिए (उरु सहः-ओजः पप्रथे) बहुत बलरूप ओजस्वी प्रतापी प्रथित-प्रसिद्ध हो रहा है ॥३॥
भावार्थभाषाः - आकाश में सूर्य सब ज्योतियों का ज्योति, श्रेष्ठ और महान् है, यह जगत् को दिखाने के लिए बड़ा तेजस्वी प्रतापवान् प्रसिद्ध है ॥३॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (ज्योतिषां ज्योतिः-इदम्-उत्तमं श्रेष्ठं बृहत्-उच्यते) ज्योतिषां ज्योतिरिदमुत्तमं श्रेष्ठमविनश्वरं महदस्ति (विश्वभ्राट्-भ्राजः-महि सूर्यः) विश्वप्रकाशको भ्राजमानो महान् सूर्यः (दृशे-उरु सहः-ओजः पप्रथे) दर्शनाय बहुबलरूपः-ओजस्वी प्रतापी प्रथते ॥३॥